Hanuman Chalisa

॥ Doha ॥
śrīguru caraṇa saroja raja, nija mana mukuru sudhāri।
baraṇaũ raghubara bimal yaśu, jo dāyaka phala cāri॥

buddhihīna tanu jānikē, sumiraũ pavana-kumāra।
bala buddhi vidyā dēhu mōhi, harahu kalēśa vikāra॥


॥ Chaupai ॥

jaya hanumāna jñāna guṇa sāgara।
jaya kapīsa tihũ lōka ujāgara॥ 1॥

rāmadūta atulita bala dhāmā।
añjanī-putra pavan-suta nāmā॥ 2॥

mahāvīra vikrama bajarangī।
kumati nivāra sumati kē sangī॥ 3॥

kaṅcana barana birāja subēsā।
kānan kuṇḍala kũcita kēsā॥ 4॥

hātha bajra au dhvajā birājai।
kā̃dhē mū̃ja janēū sājai॥ 5॥

śankara suvana kēsarī-nandana।
tēja pratāpa mahā jagabandana॥ 6॥

vidyāvāna gunī ati cātura।
rāma kāja karibē kō ātura॥ 7॥

prabhu caritra sunibē kō rasiya।
rāma lakhaṇa sītā mana basiyā॥ 8॥

sūkṣma rūpa dhari siyahĩ dikhāvā।
bikaṭa rūpa dhari laṅka jarāvā॥ 9॥

bhīma rūpa dhari asura saṃhārē।
rāmacandra kē kāja saṃvārē॥ 10॥

lāya sañjīvana lakhaṇa jiyāyē।
śrī raghubīra haraṣi ura lāyē॥ 11॥

raghupati kīnhī bahuta baṛā’ī।
tuma mama priya bharatahi sama bhā’ī॥ 12॥

sahasa badan tumharō yaśa gāvai।
asa kahi śrīpati kaṇṭha lagāvai॥ 13॥

sanakādika brahmādi munīsā।
nārada sārada sahita ahīsā॥ 14॥

yama kubēra digapāla jahā̃ tē।
kabi kōbida kahi sakē kahā̃ tē॥ 15॥

tuma upakāra sugrīvahĩ kīnhā।
rāma milāya rājapada dīnhā॥ 16॥

tumharō mantra vibhīṣaṇa mānā।
laṅkēśvara bhaye saba jaga jānā॥ 17॥

yuga sahasra yōjana para bhānū।
līlyō tāhi madhura phala jānū॥ 18॥

prabhu mudrikā mēli mukha māhī̃।
jaladhi lāṅghi ga’ē acaraja nāhī̃॥ 19॥

durgama kāja jagata kē jētē।
sugama anugraha tumharē tētē॥ 20॥

rāma du’ārē tuma rakhavārē।
hōta na ājñā binu paisārē॥ 21॥

saba sukha lahai tumhārī śaraṇā।
tuma rakṣaka kāhū kō ḍaranā॥ 22॥

āpan tēja samhārō āpai।
tīnō̃ lōka hā̃ka tē kā̃pai॥ 23॥

bhūta piśāca nikaṭa nahĩ āvai।
mahāvīra jaba nāma sunāvai॥ 24॥

nāsai rōga harai saba pīrā।
japata nirantara hanumata vīrā॥ 25॥

saṅkaṭa sē hanumāna chuṛāvai।
mana krama bacana dhyāna jō lāvai॥ 26॥

saba para rāma tapasvī rājā।
tina kē kāja sakala tuma sājā॥ 27॥

aura manōratha jō kō’ī lāvai।
sō’i amita jīvana phala pāvai॥ 28॥

cārō̃ yuga pratāpa tumhārā।
hai parasiddha jagata ujiyārā॥ 29॥

sādhu santa kē tuma rakhavārē।
asura nikandana rāma dulārē॥ 30॥

aṣṭa siddhi nava nidhikē dātā।
asa bara dīna jānakī mātā॥ 31॥

rāma rasāyana tumharē pāsā।
sadā raho raghupati kē dāsā॥ 32॥

tumharē bhajana rāma kō pāvai।
janama janama kē dukha bisarāvai॥ 33॥

anta kāla raghubara pura jā’ī।
jahā̃ janma haribhakta kahā’ī॥ 34॥

aura dēvatā citta na dharai।
hanumata sē’ī sarba sukha karai॥ 35॥

saṅkaṭa kaṭai miṭai saba pīrā।
jō sumirai hanumata balabīrā॥ 36॥

jaya jaya jaya hanumāna gosā’ī।
kṛpā karahu gurudēva kī nā’ī॥ 37॥

jō śata bāra pāṭha kara kō’ī।
chūṭahi bandi mahā sukha hō’ī॥ 38॥

jō yaha paṛai hanumāna cālīsā।
hō’i siddhi sākhī gaurīsā॥ 39॥

tulasīdāsa sadā hari cērā।
kījai nātha hṛdaya mahã ḍērā॥ 40॥


॥ Doha ॥
pavan-tanaya saṅkaṭa harana, maṅgala mūrati rūpa।
rāma lakhaṇa sītā sahita, hṛdaya basahu sura bhūpa॥